परिचरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचरणः [paricaraṇḥ], A servant, an attendant, assistant. -णम् (also परिचारणम्)

Serving, attending or waiting upon; शूद्रधर्मः समाख्यातस्त्रिवर्गपरिचारणम् Mb.13.141.75.

Going about.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचरण/ परि-चरण m. an assistant , servant S3a1n3khBr.

परिचरण/ परि-चरण n. going about S3Br.

परिचरण/ परि-चरण n. serving , attending to , waiting upon Kaus3. Gr2S. MBh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचरण न.
(परि + चर् + ल्युट्) ‘आज्य’ के विसदृश अन्य द्रव्य की आहुति प्रदान करने की प्रक्रिया, श्रौ.को. (अं.) 1.1०78 (गौत.पि.मे. 1.1-4)। परिचरति (परि + चर् + लट् प्र.पु.ए.व.) श्रद्धाञ्जलि प्रदान करता है (वारुण्यार्चा परिचरति), भा.श्रौ.सू. 1०.22.3 (आतिथ्या); अथैनं (राजानं) वारुण्यार्चा परिचरति, बौ.श्रौ.सू. 6.17।

"https://sa.wiktionary.org/w/index.php?title=परिचरण&oldid=479075" इत्यस्माद् प्रतिप्राप्तम्