परिचर्मण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर्मण्यम् [paricarmaṇyam], A strip of leather.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर्मण्य/ परि-चर्मण्य n. ( प्+ चर्मन्)a strip of leather S3a1n3khBr.

"https://sa.wiktionary.org/w/index.php?title=परिचर्मण्य&oldid=416213" इत्यस्माद् प्रतिप्राप्तम्