परिचर्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर्या स्त्री।

उपासनम्

समानार्थक:वरिवस्या,शुश्रूषा,परिचर्या,उपासना

2।7।35।1।3

वरिवस्या तु शुश्रूषा परिचर्याप्युपासना। व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः॥

 : उपवासादिव्रतम्

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर्या [paricaryā], 1 Service, attendance; R.1.91; कृषिगोरक्ष्य- वाणिज्यं वेश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभाव- जम् ॥ Bg.18.44.

Adoration, worship; ग्रहीतुमार्यान् परिचर्यया मुहुः Śi.1.17.

Conduct (आचार); Mb.5. 39.44.

Circumambulation (प्रदक्षिणा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर्या/ परि-चर्या f. circumambulation , wandering about or through( comp. ) Ha1sy. i , 9 ( w.r. चर्चा)

परिचर्या/ परि-चर्या f. attendance , service , devotion , worship MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=परिचर्या&oldid=416216" इत्यस्माद् प्रतिप्राप्तम्