परिचारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचारकः, त्रि, (परिचरतीति । परि + चर् + ण्वुल् ।) सेवकः । चाकर इति भाषा ॥ (यथा, मनुः । ७ । २१७ । “तत्रात्मभूतैः कालज्ञैरहार्य्यैः परिचारकैः । सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः ॥”) तत्पर्य्यायः । भृत्यः २ दासेरः ३ दासेयः ४ दासः ५ गोप्यकः ६ चेटकः ७ नियोज्यः ८ किङ्करः ९ प्रेष्यः १० भुजिष्यः ११ । इत्य- मरः । २ । १० । १७ ॥ डिङ्गरः १२ चेटः १३ गोप्यः १४ पराचितः १५ परिष्कन्दः १६ परि- कर्म्मी १७ । इति हेमचन्द्रः । ३ । २४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचारक पुं।

दासः

समानार्थक:भृत्य,दासेर,दासेय,दास,गोप्यक,चेटक,नियोज्य,किङ्कर,प्रैष्य,भुजिष्य,परिचारक

2।10।17।2।5

भृत्ये दासेरदासेयदासगोप्यकचेटकाः। नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचारक¦ त्रि॰ नि॰ परि + चर--ण्वुल्। मेवक अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचारक¦ m. (-कः) A servant, an attendant. E. परि before, चर् to go, ण्वुल aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचारकः [paricārakḥ] परिचारिकः [paricārikḥ] परिचारिन् [paricārin], परिचारिकः परिचारिन् m.

A servant, an attendant.

A Śūdra; मुखजा ब्राह्मणास्तात ..... पादजाः परिचारकाः Mb.12.296.6.

An executor (of an order).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचारक/ परि-चारक m. an assistant or attendant Mn. MBh. Ka1v. etc.

परिचारक/ परि-चारक m. executor (of an order etc. ) Hariv.

"https://sa.wiktionary.org/w/index.php?title=परिचारक&oldid=416224" इत्यस्माद् प्रतिप्राप्तम्