परिचारिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचारिका [paricārikā], 1 A female servant; भुञ्जते रुक्मपात्रीभिर्यत्राहं परिचारिका Mb.3.3.13.

(pl.) Fried grain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचारिका/ परि-चारिका f. a female attendant , a waiting maid MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=परिचारिका&oldid=416229" इत्यस्माद् प्रतिप्राप्तम्