परिचारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचारिन्/ परि-चारिन् mfn. moving about , moveable MBh.

परिचारिन्/ परि-चारिन् mfn. attending on or to , serving , worshipping MBh. Hariv. etc.

परिचारिन्/ परि-चारिन् m. man-servant(617385 चारिणीf. maid) Ta1n2d2Br. MBh. R.

"https://sa.wiktionary.org/w/index.php?title=परिचारिन्&oldid=416234" इत्यस्माद् प्रतिप्राप्तम्