परिचित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचितः, त्रि, (परि + चि + कर्म्मणि क्तः ।) परिचयविशिष्टः । ज्ञातः । यथा, -- “त्यक्तव्येयं चिरपरिचिता जन्मभूमीति बुद्ध्या मा खिद्यस्व त्रिभुवनजनत्राणहेतोः क्रमाङ्क ! । किन्न त्याज्यं भवति महतां चेत् परस्योपकारी । वाराणस्या मुनिरपि गतो दक्षिणाशामगस्त्यः ॥” इति पदाङ्कदूतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचित¦ त्रि॰ परि + चि--कर्मणि क्त।

१ परिचययुक्ते

२ तत्कर्मणि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचित¦ mfn. (-तः-ता-तं)
1. Known, acquainted with.
2. Heaped, accu- mulated.
3. Learnt, Practised. E. परि before, चि to collect, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचित [paricita], p. p.

Heaped up, accumulated; निजरमणा- रुणचरणारविन्दानुध्यानपरिचितभक्तियोगेन Bhāg.5.7.12.

Familiar, intimate or acquainted with; परिचितपरिक्लेश- कृपया Mu.6.12; शश्वत् परिचितविविक्तेन मनसा Ś.5.1.

Learnt, practised.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचित/ परि-चित mfn. heaped up , accumulated , gathered Megh. Ra1jat. BhP.

परिचित/ परि-चित mfn. (with instr. )filled with , containing BhP. 1.

परिचित/ परि-चित mfn. known , familiar( तं-कृ, to make a person's acquaintance) Hariv. Ka1v.

"https://sa.wiktionary.org/w/index.php?title=परिचित&oldid=416237" इत्यस्माद् प्रतिप्राप्तम्