परिजन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिजनः, पुं, (परिगतो जनः ।) परिवारः । पोष्यवर्गः । यथा, महिम्नः स्तोत्रे । “यदृद्धिं सूत्रान्नो वरद परमोच्चैरपि सती- मधश्चक्रे वाणः परिजनविधेयत्रिभुवनः ॥” नियतसन्निधिवर्त्तिपरिचारकः । यथा, आनन्द- लहर्य्याम् । ३० । “किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् । प्रणम्रेष्वेतेषु प्रसभमभियातस्य भवनं हरस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥” “परिजनः नियतसन्निधिवर्त्तिपरिचारकः ।” इत्यस्यश्लोकस्य व्याख्यायांगोपीरमणतर्कपञ्चाननः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिजन¦ पु॰ परिगतो जनः।
१ परिवारे
२ प्रतिपाल्ये जने अमरः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिजन¦ m. (-नः)
1. Dependents, servants, family, followers.
2. Train, retinue, Suit, (especially the maids of a lady). E. परि about, and जन a person.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिजनः [parijanḥ], 1 Attendants, followers, servants taken collectively; परिजनो राजानमभितः स्थितः M.1.
Especially, the retinue, suite, or train of females, the maids of a lady; अन्वभूत् परिजनाङ्गनारतम् R.19.23.
A single servant.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिजन/ परि-जन m. ( ifc. f( आ). )a surrounding company of people , entourage , attendants , servants , followers , suite , train , retinue ( esp. of females) MBh. Ka1v. etc.
परिजन/ परि-जन m. a single servant Ka1lid. Katha1s. Pan5c.