परिज्ञा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिज्ञा [parijñā], 9 U.

To be aware of; know, be acquainted with; वृषभो$यमिति परिज्ञाय Pt.1; Ms.8.126.

To find out, ascertain; सम्यक् परिज्ञाय Pt.1.

To recognise; तपस्विभिः कैश्चित् परिज्ञातो$स्मि Ś.2.

To observe, perceive.

परिज्ञा [parijñā] परिज्ञानम् [parijñānam], परिज्ञानम् 1 Thorough knowledge, complete acquaintance; यत्ते मम परिज्ञाने कौतूहलमरिंदम Mb.3.147.26.

Recognition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिज्ञा/ परि- P. A1. -जानाति, नीते( inf. -ज्ञातुम्ind.p. -ज्ञाय) , to notice , observe , perceive , learn , understand , comprehend , ascertain , know or recognise as (2 acc. ) RV. etc. etc.

परिज्ञा/ परि-ज्ञा f. knowledge L.

"https://sa.wiktionary.org/w/index.php?title=परिज्ञा&oldid=416315" इत्यस्माद् प्रतिप्राप्तम्