परिज्ञात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिज्ञात¦ mfn. (-तः-ता-तं) Known, ascertained. E. परि, and ज्ञात known.

परिज्ञात¦ mfn. (-ता-त्री-त) Wise, intelligent, one who has knowledge. E. परि before, ज्ञा to know, तृच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिज्ञात/ परि-ज्ञात mfn. thoroughly known , recognised , ascertained , learned MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=परिज्ञात&oldid=416316" इत्यस्माद् प्रतिप्राप्तम्