परिज्ञान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिज्ञान¦ न॰ परि + ज्ञा ल्युट्। सूक्ष्पज्ञाने सू॰ सि॰

९ ।

१ रङ्गनाथः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिज्ञान¦ n. (-नं) Knowledge, ascertainment, discrimination. E. परि, and ज्ञान knowledge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिज्ञान/ परि-ज्ञान n. perception , thorough knowledge , ascertainment , experience , discrimination MBh. Hariv. R. etc.

"https://sa.wiktionary.org/w/index.php?title=परिज्ञान&oldid=416318" इत्यस्माद् प्रतिप्राप्तम्