परिज्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिज्मन् [parijman], a. Ved.

Running or walking round.

Omnipresent. -m.

The moon.

Fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिज्मन्/ परि-ज्मन् mfn. ( गम्)running or walking or driving round , surrounding , being everywhere , omnipresent (said of the sun , of the clouds , of sev. gods etc. ) RV. AV. (as loc. or ind. all around , everywhere RV. )

परिज्मन्/ परि-ज्मन् m. the moon L.

परिज्मन्/ परि-ज्मन् m. fire L. (See. परि-जन्मन्).

"https://sa.wiktionary.org/w/index.php?title=परिज्मन्&oldid=416323" इत्यस्माद् प्रतिप्राप्तम्