परिणति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणति¦ स्त्री परि + नम--क्तिन्।

१ शेषे

२ अवसाने। रपरिणामे

४ {??} च माधः

१ ।

११ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणति¦ f. (-तिः)
1. Bending, bowing.
2. Ripeness.
3. Transformation.
4. Fulfilment
5. Result, issue.
6. Old age,
7. Conclusion, end. E. परि before, नम् to bow, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणतिः [pariṇatiḥ], f.

Bending or stooping down, bowing.

Ripeness, maturity, development; कृशपरिणति चेतः Mahimna 31; प्रभुत्वस्योत्कर्षात् परिणतिविशुद्धेश्च तपसामसौ दृष्टः सत्त्वं प्रबलयति Mv.2.15.

Change, transformation, transmutation.

Fulfilment.

Result, consequence, issue; परिणतिरवधार्या यत्नतः पण्डितेन Bh.2.99;1.2;3.17; Mv.6.28; विधौ वामारम्भे मम समुचितैषा परिणतिः Māl.4.4.

End, conclusion, close, termination; परिणतिरमणीयाः प्रीतयस्त्वद्विधानाम् Māl.6.7,16; Śi.11.1.

Close of life, old age; सेवाकारा परिणतिरभूत् V.3.1; अभवद्गतः परिणतिं शिथिलः परिमन्दसूर्यनयनो दिवसः Śi.9.3. (where प˚ means 'end or conclusion' also).

Digestion (of food).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणति/ परि-णति See. परि-णम्.

परिणति/ परि-णति f. bending , bowing W.

परिणति/ परि-णति f. change , transformation , natural development Sa1h. Pan5c. Sarvad.

परिणति/ परि-णति f. ripeness , maturity Megh. Mcar.

परिणति/ परि-णति f. mature or old age Vikr. S3is3.

परिणति/ परि-णति f. result , consequence , issue , end , termination( ibc. finally , at last ; श्रवण-परिणतिं-गम्, to come at last to a person's ears ; परिणतिं-या, to attain one's final aim) Ka1v.

परिणति/ परि-णति f. fulfilment (of a promise) , S3a1ntis3.

परिणति/ परि-णति f. digestion L.

"https://sa.wiktionary.org/w/index.php?title=परिणति&oldid=416340" इत्यस्माद् प्रतिप्राप्तम्