परिणय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणयः, पुं, (परिणयनम् । परि + नी + अप् ।) विवाहः । इत्यमरः । २ । ७ । ५७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणय पुं।

विवाहः

समानार्थक:विवाह,उपयम,परिणय,उद्वाह,उपयाम,पाणिपीडन

2।7।56।2।1

परिवित्तिस्तु तज्ज्यायान्विवाहोपयमौ समौ। तथा परिणयोद्वाहोपयामाः पाणिपीडनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणय¦ पु॰ परि + वी--भावे अच्।

१ विवाहे अमरः भावे{??}।

२ परिण{??} तत्रार्थे{??}। परिणयतेर्षिबा-हा{??}त्वात् परिणीता इत्यादौ कृ{??}हाद्यर्थावगमः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणय¦ m. (-यः) Marriage. E. परि successively or individually, णी to take, अच् aff.; also with ल्युट aff. परिणयन।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणयः [pariṇayḥ] नम् [nam], नम् Marriage; नवपरिणया वधूः शयने K. P.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणय/ परि-णय यनetc. See. under परि-णी.

परिणय/ परि-णय m. leading round , ( esp. ) leading the bride round the fire , marriage Gr2ihya1s. (See. नव-परिणया)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणय पु.
(परि + नी + अच्) (भाषा में) उचित एवं प्रचलित प्रयोग, आप.श्रौ.सू. 1०.12.9 (रु. परितः सर्वेषु देशेषु एकरूपः परिणीयते परिणयः साधुशब्दः); विवाह। परिणयति (परि + नी + लट् प्र.पु.ए.व.) (अश्व को अगिन्- क्षेत्र में) ले जाता है, ‘अनुयजुःकृष्टं परिणयत्युत्तरतः प्रथमम्’, का.श्रौ.सू. 17.3.24 (चयन)।

"https://sa.wiktionary.org/w/index.php?title=परिणय&oldid=500812" इत्यस्माद् प्रतिप्राप्तम्