परिणामनिरोध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणामनिरोध¦ m. (-धः) Human vicissitude; as birth, growth, death, &c. E. परिणाम and निरोध obstruction, (of final felicity.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणामनिरोध/ परि-णाम---निरोध m. obstruction (of felicity caused) by human vicissitude (as birth , growth , death etc. ) W.

"https://sa.wiktionary.org/w/index.php?title=परिणामनिरोध&oldid=416372" इत्यस्माद् प्रतिप्राप्तम्