परिणायक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणायक¦ m. (-कः)
1. A husband.
2. A leader. E. परि before, णी to take, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणायकः [pariṇāyakḥ], 1 A leader, a guide; तत्राहं दुर्बलावन्धौ वृद्धा- वपरिणायकौ (अपश्यम्) Rām.2.64.4.

A husband; अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता Śi.9.73.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणायक/ परि-णायक m. a leader , guide (in अ-परीण्, being without a -gguide) R.

परिणायक/ परि-णायक m. a husband S3is3.

परिणायक/ परि-णायक m. = -रत्नDivyA7v.

"https://sa.wiktionary.org/w/index.php?title=परिणायक&oldid=416401" इत्यस्माद् प्रतिप्राप्तम्