परिणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणी [pariṇī], 1 P.

To lead or carry round (the fire); तौ दम्पती त्रिः परिणीय वह्निम् (पुरोधाः) Ku.7.8; अग्निं पर्यणयं च यत् Rām.

To marry, espouse; परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः Ku.4.42.

To ascertain, investigate; तेषां वृत्तं परिणयेत् सम्यग् राष्ट्रेषु तच्चरैः Ms.7.122.

To lead forward. -Caus. To pass, spend (time).

परिणी [pariṇī], (= पतिः ?) चिरं परिण्या परिशीलिताप्यसौ, जहाति न ह्रीभरमस्य केलिषु Rām. Ch.2.56.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणी/ परि-णी ( नी) P. A1. -णयति, ते( pf. A1. -णिन्येDas3. ; -णयाम् आसMBh. ; 3. pl. aor. -अनेषतRV. ; ind.p. -णीयKum. ) , to lead or bear or carry about or round RV. etc. etc. , ( esp. ) to lead a bride and bridegroom round the sacrificial fire (with 2 acc. )to marry (said of a bridegroom) MBh. Ka1v. etc. ; to lead forward to , put or place anywhere( अग्रम्, at the head) , Br2. ; to carry away RV. ; to trace out , discover , investigate Mn. MBh. ; (with अन्यथा)to explain otherwise S3am2k. : Caus. -णाययति, to pass or spend (time) MBh. ; (also णापयति) , to cause a man to marry a woman( acc. ) Pan5cad.

"https://sa.wiktionary.org/w/index.php?title=परिणी&oldid=416427" इत्यस्माद् प्रतिप्राप्तम्