परितप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितप् [paritap], 1 P.

To heat, burn, consume.

To inflame, set on fire.

To suffer pain.

To practise penance. -Caus.

To scorch.

To torment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितप्/ परि- P. -तपति( fut. -तपिष्यतिMBh. ; -तप्स्यतिR. ; ind.p. -तप्यRV. ) , to burn all round , set on fire , kindle; to feel or suffer pain; (with तपस्)to undergo penance , practise austerities RV. etc. etc. : Pass. -तप्यते( ति) , to be purified (as by fire) Sarvad. ; to feel or suffer pain , do penance , practise austerities MBh. Ka1v. etc. : Caus. -तापयति, to scorch , cause great pain , torment R. Pan5c. Hit.

"https://sa.wiktionary.org/w/index.php?title=परितप्&oldid=416471" इत्यस्माद् प्रतिप्राप्तम्