परितस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितः [स्] व्य, (परि + “पर्य्यभिभ्याञ्च ।” ५ । ३ । ९ । इति तसिल् ।) सर्व्वतः । चतुर्द्दिगभि- व्याप्तौ । इत्यमरः । ३ । ४ । १३ ॥ (यथा, रघुः । ६ । ९ । “पुरोपकण्ठो पवनाश्रयाणां कलापिनामुद्धतनृत्यहेतौ । प्रध्मातशङ्खे परितो दिगन्तान् तूर्य्यस्वने मूर्च्छति मङ्गलार्थे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितस् अव्य।

सर्वत्र

समानार्थक:समन्ततस्,परितस्,सर्वतस्,विष्वक्

3।4।13।1।2

समन्ततस्तु परितः सर्वतो विष्वगित्यपि। अकामानुमतौ काममसूयोपगमेऽस्तु च॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितस्¦ अव्य॰ परि + तसिल्। सर्वतोभावे इत्यर्थे। एतद्योगेसम्बन्धार्थे द्वितीया परितः कृष्णं भक्ताः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितस्¦ ind.
1. Around, every way, all round.
2. Towards. E. परि round, and तसिल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितस् [paritas], ind. (Usually with a noun in the acc., sometimes by itself)

All around, on all sides, round about, in all directions, everywhere, on every side; रक्षांसि वेदीं परितो निरास्थत् Bk.1.12; Śi.5.26;9.36; Ś.4.8;3.26. Ki.1.14; गाहितमखिलं गहनं परितो दृष्टाश्च विटपिनः सर्वे Bv.1.21,29.

Towards, in the direction of, आपेदिरे$म्बरपथं परितः पतङ्गाः Bv.1.17; R.9.66.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितस्/ परि-तस् ind. (fr. परि)round about , all around , everywhere( न-परितः, by no means , not at all) MBh. Ka1v. etc.

परितस्/ परि-तस् ind. as prep. (with acc. , once with gen. )round about , round , throughout AV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=परितस्&oldid=416495" इत्यस्माद् प्रतिप्राप्तम्