परिताप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितापः, पुं, (परिसर्व्वतोभावेन तप्यतेऽनेन । परि + तप् + वञ् ।) दुःखम् । (यथा, भाग- वते । ७ । ८ । ५२ । “स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीतः पञ्चतां पञ्चविंश ॥”) नरकान्तरम् । इति मेदिनी ॥ शोकः । इति शब्दरत्नावली ॥ (यथा, रामायणे । २ । २२ । २५ । “एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना । व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥”) भयम् । कम्पः । इति विश्वः ॥ अत्युष्णता च ॥ (यथा, मार्कण्डेये । १५ । ४९ । “परितापञ्च गात्रेभ्यः पीडाबाधाश्च कृत्स्नशः । अपहन्ति नरव्याघ्र ! दयां कुरु महीपते ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिताप¦ पु॰ परितप्यतेऽत्र परि + तप--आघारे घञ्।

१ नरकेकरणे घञ्।

२ दुःखे मेदि॰।

३ शोके शब्दच॰

४ भये

५ कम्पे विश्वः

६ अत्युष्णतायाञ्च
“ते ह्रादपरितापफलाः पुण्यापुण्यहेतुत्वात्” पात॰ सू॰
“ते जन्मायुर्भोगापुण्यहेतुका सुखफलाः अपुण्यहेतुकादुःखफलाः” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितापः [paritāpḥ], 1 Extreme or scorching heat; (पादपः) शमयति परितापं छायया संश्रितानाम् Ś.5.7; गुरुपरितापानि गात्राणि 3.18; Ṛs.1.22.

Pain, agony, anguish, grief; प्रसक्ते निर्वाणे हृदय परितापं वहसि किम् M.3.1.

Lamentation, wailing; विरचितविविधविलापं सा परितापं चकारोच्चैः Gīt.7.

Trembling, fear.

N. of a hell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिताप/ परि-ताप m. glow , scorching , heat Ka1lid. Ma1rkP.

परिताप/ परि-ताप m. pain , agony , grief , sorrow R. Katha1s. BhP. etc.

परिताप/ परि-ताप m. repentance MBh. Pan5c.

परिताप/ परि-ताप m. N. of a partic. hell L.

"https://sa.wiktionary.org/w/index.php?title=परिताप&oldid=416499" इत्यस्माद् प्रतिप्राप्तम्