सामग्री पर जाएँ

परितुष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितुष् [parituṣ], 4 P. To be satisfied, be delighted or contented; अस्मत्कृते च परितुष्यति काचिदन्या Bh.2.2. (v. l.)-Caus.

To satisfy or please completely.

To appease.

To flatter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितुष्/ परि- P. -तुष्यति( तेBhP. ) , to be quite satisfied with( gen. or loc. or instr. ) , to be much pleased or very glad MBh. Ka1v. etc. : Caus. -तोषयति, to satisfy completely , to appease , delight , flatter ib.

"https://sa.wiktionary.org/w/index.php?title=परितुष्&oldid=416514" इत्यस्माद् प्रतिप्राप्तम्