सामग्री पर जाएँ

परितुष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितुष्टः, त्रि, (परि + तुष् + क्तः ।) परितोष- युक्तः । सन्तुष्टः । यथा, -- “यत् प्रार्थ्यते त्वया भूप ! त्वया च कुलनन्दन ! । मत्तस्तत् प्राप्यतां सर्व्वं परितुष्टा ददामि तत् ॥” इति मार्कण्डेये देवीमाहात्म्ये । ९३ । १० ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितुष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Pleased, delighted. E. परि much, तुष्ट pleased.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितुष्ट [parituṣṭa], p. p.

Completely satisfied; वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या Bh.3.5.; so मनसि च परितुष्टे को$र्थवान् को दरिद्रः ibid.

Pleased, delighted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितुष्ट/ परि-तुष्ट mfn. completely satisfied , delighted , very glad Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=परितुष्ट&oldid=416516" इत्यस्माद् प्रतिप्राप्तम्