परितोष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितोषः, पुं, (परितोषणमिति । परि + तुष् + घञ् ।) सर्व्वतोभावेन तुष्टिः । सन्तोषः । यथा, -- “त्वामुदर ! साधुमन्ये शाकै- रपि यदसि लब्धपरितोषम् । हतहृदयं ह्यधिकाधिक- वाञ्छाशतदुर्भरं न पुनः ॥” इति शान्तिशतके ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितोष¦ पु॰ परि + तुष--भावे घञ्। सलोषे आतन्दभेदे[Page4248-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितोष¦ m. (-षः) Pleasure, satisfaction, delight. E. परि entirely, तोष pleasure.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितोषः [paritōṣḥ], 1 Contentment, absence of desire (opp. लोभ); सम इह परितोषो निर्विशेषो विशेषः Bh.3.5.

Complete satisfaction, gratification; आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् Ś.1.2.

Pleasure, delight, delight in, liking for (with loc.); Ku.6.59; R.11.92; गुणिनि परितोषः &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितोष/ परि-तोष m. ( ifc. f( आ). )= तुष्टि

परितोष/ परि-तोष m. (with loc. or gen. )delight in Mn. MBh. etc.

परितोष/ परि-तोष m. N. of a man Cat.

"https://sa.wiktionary.org/w/index.php?title=परितोष&oldid=416541" इत्यस्माद् प्रतिप्राप्तम्