परित्यक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्यक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Void or deprived of, left, quitted, abandon- ed.
2. Let go, let fly, (as an arrow).
3. Bereft of, (with an instru- mental.) E. परि, and त्यक्त left.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्यक्त [parityakta], p. p.

Left, quitted, abandoned.

Deprived or bereft of (with instr.).

Let go, discharged (as an arrow).

Wanting. -क्तम् n. Anything to spare. -ind. Without.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्यक्त/ परि-त्यक्त mfn. left , quitted etc.

परित्यक्त/ परि-त्यक्त mfn. let go , let fly (as an arrow) W.

परित्यक्त/ परि-त्यक्त mfn. deprived of , wanting( instr. or comp. ) Mn. MBh. etc.

परित्यक्त/ परि-त्यक्त n. anything to spare DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=परित्यक्त&oldid=416557" इत्यस्माद् प्रतिप्राप्तम्