परित्यज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्यज् [parityaj], 1 P.

To leave, quit, abandon.

To resign, give up, discard, renounce; प्रारब्धमुत्तमगुणा न परित्यजन्ति Mu.2.17.

To except; तृणमप्यपरित्यज्य सतृणम् Sk.

To leave over, leave as a remainder.

To neglect, disregard.

To forsake (the body), die.

To disembark (with नावम्). -Caus. Te deprive a person of, rob any one of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्यज्/ परि- P. -त्यजति( तेR. Ma1rkP. ; ind.p. -त्यज्य) , to leave , quit , abandon , give up , reject , disregard , not heed Mn. MBh. etc. ; (with देहम्)to forsake the body i.e. die BhP. ; (with प्रा-णान्, or जीवितम्)to resign the breath , give up the ghost Mn. MBh. Das3. Vet. ; (with नावम्)to disembark MW. : Pass. -त्यज्यते, to be deprived or bereft of( instr. ) Mn. Pan5c. Hit. etc. : Caus. -त्याजयति, to deprive or rob a person of (2 acc. ) R.

परित्यज्/ परि-त्यज् mfn. id. MBh.

"https://sa.wiktionary.org/w/index.php?title=परित्यज्&oldid=416567" इत्यस्माद् प्रतिप्राप्तम्