परित्याग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्यागः, पुं, (परित्यजनमिति । परि + त्यज् + घञ् ।) सर्व्वतोभावेन वर्ज्जनम् । तत्पर्य्यायः । छोरणम् २ । इति त्रिकाण्डशेषः ॥ * ॥ “गुरोरप्यवलिप्तस्य कार्य्याकार्य्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥” इति मत्स्यसूक्तम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्याग¦ पु॰ परि + त्यज--भावे घञ्। सर्वतो भावेन वर्जने

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्याग¦ m. (-गः)
1. Abandonment, quitting, omission, desertion.
2. Loss, privation.
3. Liberality E. परि away, त्याग quitting.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्यागः [parityāgḥ], 1 Leaving, quitting, abandonment, desertion, repudiation (as a wife &c.); अपरित्यागमयाचतात्मनः- R.8.12; कृतसीतापरित्यागः 15.1.

Giving up, renouncing, discarding, renunciation, abdication &c.; स्वनाम- परित्यागं करोमि Pt.1. 'I shall forego my name'; प्रापणात् सर्वकामानां परित्यागो विशिष्यते Ms.2.95.

Neglect, omission; मोहात्तस्य (कर्मणः) परित्यागस्तामसः परिकीर्तितः Bg.18.7.

Giving away, liberality.

Loss, privation.

A sacrifice.

Separation from.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्याग/ परि-त्याग m. ( ifc. f( आ). )the act of leaving , abandoning , deserting , quitting , giving up , neglecting , renouncing Mn. MBh. etc.

परित्याग/ परि-त्याग m. separation from( सकाशात्) R.

परित्याग/ परि-त्याग m. ( pl. )liberality , a sacrifice Hit.

परित्याग/ परि-त्याग m. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=परित्याग&oldid=416571" इत्यस्माद् प्रतिप्राप्तम्