परित्यागिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्यागिन्¦ mfn. (-गी-गिनी-गि) Abandoning, quitting. E. परि before, त्यज् to quit, णिनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्यागिन् [parityāgin], a. Renouncing (a Saṁnyāsin); गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति Mb.12.268.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्यागिन्/ परि-त्यागिन् mfn. leaving , quitting , forsaking , renouncing (mostly ifc. ) MBh. R.

"https://sa.wiktionary.org/w/index.php?title=परित्यागिन्&oldid=416577" इत्यस्माद् प्रतिप्राप्तम्