परित्राण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्राणम्, क्ली, (परित्रायते इति । परि + त्रै + ल्युट् ।) मारणोद्यतस्य निवारणम् । तत्- पर्य्यायः । पर्य्याप्तिः २ हस्तवारणम् ३ । इत्य- मरः । ३ । २ । ५ ॥ रक्षणम् । यथा, -- “परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥” इति श्रीभगवद्गीतायाम् । ४ । ८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्राण नपुं।

वधोद्यतनिवारणम्

समानार्थक:पर्याप्ति,परित्राण,हस्तधारण

3।2।5।1।2

पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि। सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्राण¦ न॰ परि + त्रै--ल्युट्।

१ रक्षणे अनिष्टे प्रवृत्तस्य

२ निवारणे च
“परित्राणाय साधूनाम्” गोता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्राण¦ n. (-णं)
1. Warding a blow, self-defence.
2. Preserving, rescue, deliverance, protecting. E. परि about, त्राण preserving.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्राणम् [paritrāṇam], Preservation, protection, rescue, defence, deliverance; परित्राणाय साधूनां विनाशाय च दुष्कृताम् Bg.4.8; रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार R.5.49.

Selfdefence.

Abstaining from.

The hair of the body; moustaches.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्राण/ परि-त्राण n. rescue , preservation , deliverance from( abl. ) , protection or means of protection , refuge , retreat Mn. MBh. etc.

परित्राण/ परि-त्राण n. self-defence L.

परित्राण/ परि-त्राण n. the hair of the body L.

परित्राण/ परि-त्राण n. moustaches Gal.

"https://sa.wiktionary.org/w/index.php?title=परित्राण&oldid=416584" इत्यस्माद् प्रतिप्राप्तम्