सामग्री पर जाएँ

परित्रै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्रै [paritrai], 1 Ā. To rescue, save, protect; परित्रायस्व परित्रायस्व (in dramas); परित्रायध्वम् Help ! to the rescue ! Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परित्रै/ परि- P. A1. -त्राति, or -त्रायते( Impv. -त्राहि, -त्रातु, -त्रायस्व; fut. -त्रास्यते; inf. -त्रातुम्) , to rescue , save , protect , defend( -त्रायताम्or यध्वम्, help! to the rescue!) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=परित्रै&oldid=416600" इत्यस्माद् प्रतिप्राप्तम्