परिदह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदह् [paridah], 1 P. To burn completely, dry up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदह्/ परि- P. -दहति, to burn round or through or entirely , consume by fire , dry up Sus3r. : Pass. -दह्यते( तिDivyA7v. ) , to be burnt through or wholly consumed , to burn( lit. and fig. ) MBh. R2it. etc.

"https://sa.wiktionary.org/w/index.php?title=परिदह्&oldid=416622" इत्यस्माद् प्रतिप्राप्तम्