परिदा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदा [paridā], 3 U.

To hand or deliver over, consign; छद्मना परिददामि मृत्यवे U.1.46; Ms.9.327.

To entrust or deposit with.

To present.

To lend.

परिदा [paridā], Ved.

Giving oneself up to the favour of another.

Surrender.

Devotion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदा/ परि- P. A1. -ददाति, -दत्ते, ( pr. 1. pl. -दद्मसिRV. ; Impv. -देहि; pf. -ददौ, -ददे; ind.p. -दाय; inf. -दातुम्) , to give , grant , bestow , surrender , intrust to or deposit with( dat. loc. or gen. ) RV. etc. etc. : Caus. -दापयति( ind.p. -दाप्य). to cause to be delivered or given up MBh.

परिदा/ परि-दा f. giving one's self up to the favour or protection of another , devotion S3Br. Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=परिदा&oldid=416624" इत्यस्माद् प्रतिप्राप्तम्