परिदृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदृश् [paridṛś], 1 P.

To see, view, behold.

To consider, investigate, find out.

To know.

To frequent.-Pass. To appear, become visible. -Caus.

To show.

To explain, expound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदृश्/ परि- ( pl. A1. -ददृश्राम्AV. ; inf. -द्रष्टुम्MBh. ) , to look at , see , behold , regard , consider , find out , know: Pass. -दृश्यते( pf. -ददृशे) , to be observed or perceived , appear , become visible Kat2hUp. R. etc. : Caus. -दर्शयति, to show , explain MBh. Bha1sha1p.

"https://sa.wiktionary.org/w/index.php?title=परिदृश्&oldid=416669" इत्यस्माद् प्रतिप्राप्तम्