परिदेवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदेवनम्, क्ली, (परि + दिव + ल्युट् ।) अनुशोच- नोक्तिः । विलापः । इत्यमरः । १ । ६ । १६ ॥ (यथा, महाभारते । १ । २ । १४६ । “परिदेवनञ्च पाञ्चाल्या वासुदेवस्य सन्निधौ । आश्वासनञ्च कृष्णस्य दुःखार्त्तायाः प्रकीर्त्ति- तम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदेवन नपुं।

अनुशोचनोक्तिः

समानार्थक:विलाप,परिदेवन

1।6।16।1।4

अनुलापो मुहुर्भाषा विलापः परिदेवनम्. विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः॥

पदार्थ-विभागः : , गुणः, शब्दः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदेवन¦ nf. (-नं-ना) Lamentation, complaint, bewailing.
2. Fearing. E. परि implying grief, देवन showing, playing.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदेवनम् [paridēvanam] ना [nā] परिदेवितम् [paridēvitam], ना परिदेवितम् 1 Lementation, complaint, bewailing; अथ तैः परिदेविताक्षरैः Ku.4.25; R.14. 83; तत्र का परिदेवना Bg.2.28; H.4.71; तस्यास्तत्परिदेवितं श्रुत्वा पृथा सुदुःखार्ता Mb.14.61.32; Y.3.9.

Repentance, regret.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदेवन/ परि-देवन n. ( w.r. -वेदन)lamentation , bewailing , complaint MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=परिदेवन&oldid=416687" इत्यस्माद् प्रतिप्राप्तम्