सामग्री पर जाएँ

परिदेवित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदेवित¦ n. (-तं)
1. Lamentation.
2. Repentance. E. परि before, देव् to play, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदेवित/ परि-देवित mfn. ( w.r. -वेदित)lamented , bewailed MBh. R. etc.

परिदेवित/ परि-देवित mfn. plaintive , miserable(617730.1 अम्ind. ) ib.

परिदेवित/ परि-देवित n. wailing , lamentation ib.

परिदेवित/ परि-देवित n. impers. with instr. e.g. तं-रामेण, " wailing was made by R. "

"https://sa.wiktionary.org/w/index.php?title=परिदेवित&oldid=416693" इत्यस्माद् प्रतिप्राप्तम्