परिधान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिधानम्, क्ली, (परिधीयते यत् । परि + धा + कर्म्मणि ल्युट् ।) परिधेयवस्त्रम् । तत्पर्य्यायः । अन्तरीयम् २ उपसंव्यानम् ३ अधोऽंशुकम् ४ । इत्यमरः । २ । ६ । ११७ ॥ (यथा, पञ्च- तन्त्रे । ५ । २३ । “वरं वनं व्याघ्रगजादिसेवितं जलेन हीनं बहुकण्टकावृतम् । तृणानि शय्या परिधानवल्कलं न बन्धुमध्ये धनहीनजीवितम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिधान नपुं।

परिधानम्

समानार्थक:अन्तरीय,उपसङ्ख्यान,परिधान,अधोम्शुक,कच्छ,अन्तर

2।6।117।1।3

अन्तरीयोपसंव्यानपरिधानान्यधोंशुके। द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिधान¦ न॰ परिधीयते परि + धा--कर्मणि ल्युट्।

१ परि-हितवस्त्रे नाभेरधोधृतवसने अमरः भावे ल्युट्।

२ व-स्त्रादेर्देहाद्वौ धारणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिधान¦ n. (-नं)
1. A lower garment.
2. Vesture, clothes.
3. Putting on, (a garment), dressing. E. परि about, round, धान having.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिधान/ परि-धान n. (and धान)putting or laying round (esp , wood) , wrapping round , putting on , dressing , clothing Ka1tyS3r. R. Pan5c.

परिधान/ परि-धान n. a garment , ( esp. ) an under garment( ifc. f( आ). ) AV. S3Br. etc. (also परी-ध्)

"https://sa.wiktionary.org/w/index.php?title=परिधान&oldid=416716" इत्यस्माद् प्रतिप्राप्तम्