परिनिर्वा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिनिर्वा/ परि-निर्- P. -वाति, to be completely extinguished or emancipated (from individual existence) , attain absolute rest Lalit. : Caus. -वापयति, to emancipate completely by causing extinction of all re-births Vajracch.

"https://sa.wiktionary.org/w/index.php?title=परिनिर्वा&oldid=416842" इत्यस्माद् प्रतिप्राप्तम्