परिनिर्वाण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिनिर्वाण [parinirvāṇa], a. Completely extinguished. -णम् Final extinction (of the individual); entire cessation of rebirths.

N. of a place where Buddha disappeared.

"https://sa.wiktionary.org/w/index.php?title=परिनिर्वाण&oldid=416844" इत्यस्माद् प्रतिप्राप्तम्