परिपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपति¦ त्रि॰ परि + पत--इन्।

१ सर्वव्यापिनि यजु॰

५ ।

५ ।

२ अधिपतौ पु॰ निरु॰

१२ ।

१८ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपतिः [paripatiḥ], (Ved.) A protector, the lord of all around.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपति/ परि-पति m. the lord of all around RV. VS. ( Mahi1dh. " flying about ").

"https://sa.wiktionary.org/w/index.php?title=परिपति&oldid=416936" इत्यस्माद् प्रतिप्राप्तम्