परिपन्थक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपन्थकः, पुं, (परिपन्थयति दोषादिकं प्राप्नो तीति । परि + पथि क गतौ + ण्वुल् ।) शत्रुः । इति हेमचन्द्रः । ३ । ३९३ ॥ (यथा, महा- भारते । १० । १६ । ३१ । “हतो दुर्य्योधनः पापो राज्यस्य परिपन्थकः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपन्थक¦ पु॰ परिपन्थयति दोषाख्यानं गच्छति परि +पन्थ--ण्वुल् पन्थानं वर्जयित्वा गच्छति वा कन् पन्था-देशः। शत्रौ यजु॰

४ ।



४ । हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपन्थक¦ m. (-कः) An enemy, an antagonist. E. परि opposition, पन्थक who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपन्थक/ परि-पन्थक m. ( पन्थ्)one who obstructs the way , an antagonist , adversary , enemy Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=परिपन्थक&oldid=416956" इत्यस्माद् प्रतिप्राप्तम्