परिपन्थिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपन्थी, [न्] त्रि, (परिसर्व्वतो भावेन दोषा- ख्यानं पन्थयितु शीलमस्य । परि + पन्थ + णिनिः ।) शत्रुः । इत्यमरः । २ । ८ । ११ । (यथा, गीतायाम् । ३ । ३४ । “इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥” प्रतिकूलाचारी । यथाह कश्चित् । “अपराधिनि चेत् क्रोधः क्रोधे क्रोधः कथं नहि । धर्म्मार्थकाममोक्षाणां चतुर्णां परिपन्थिनि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपन्थिन् पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

2।8।11।2।5

द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः। अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपन्थिन्¦ पु॰ परि + पन्थि--नि।

१ शत्रौ

२ विपरीताचारिणित्रि॰ स्त्रियां ङीप्।
“छन्दसि परिपन्थिपरिपरिणौ पर्य्य-वस्थातरि” पा॰ वेदे एवास्य प्रयोगः। लोके तूपचारात्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपन्थिन् [paripanthin], a. Standing in the way, obstructing, opposing, hindering (said by Pānini to be admissible only in the Veda, but see the quotations given below); अर्थपरिपन्थी महानरातिः Mu.5; नाभविष्यमहं तत्र यदि तत्परिपन्थिनी Māl.9.5; so Bv.1.62; Ms.7.17;1.1. -m.

An enemy, antagonist, opponent, a foe.

A robber, thief, highwayman; इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ Bg.3.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपन्थिन्/ परि-पन्थिन् mfn. standing in the way , hindering

परिपन्थिन्/ परि-पन्थिन् m. =prec. RV. etc. (See. Pa1n2. 5-2 , 89 )

"https://sa.wiktionary.org/w/index.php?title=परिपन्थिन्&oldid=416964" इत्यस्माद् प्रतिप्राप्तम्