परिपाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपाकः, पुं, (परिपच्यते इति । परि + पच् + घञ् ।) परिपक्वता । यथा, भावप्रकाशे । “इत्यद्भुतं केवलवह्निपक्व- मांसेन मत्स्यः परिपाकमेति ।” नैपुण्यम् । यथा, -- “वीक्ष्य तस्य विनये परिपाकं पाकशासनपदं स्पृशतोऽपि ।” इति नैषधपञ्चमसर्गः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपाक¦ परि + पच घञ्।

१ उत्कृष्टपाके

२ प्ररिणामे।

३ नैपुण्ये च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपाक/ परि-पाक m. being completely cooked or dressed Bhpr.

परिपाक/ परि-पाक m. digestion Veda7ntas.

परिपाक/ परि-पाक m. ripening , maturity , perfection Ka1v. Sa1m2khyak. Sus3r.

परिपाक/ परि-पाक m. result , consequence( आत्and अतस्, in -cconsequence of) Mcar. Ra1jat.

परिपाक/ परि-पाक m. cleverness , shrewdness , experience Naish. (See. परी-प्).

परिपाक/ परि-पाक किन्etc. See. परि-पच्.

"https://sa.wiktionary.org/w/index.php?title=परिपाक&oldid=416990" इत्यस्माद् प्रतिप्राप्तम्