परिपाटिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपाटिः, स्त्री, (परिपाटनम् । परि + पट् + स्वार्थे णिच् + अच इः । यद्वा परि भागे भागेन पाटिः पाटनं गतिर्यस्याम् ।) पारिपाट्य- विशिष्टः । तत्पर्य्यायः । आनुपूर्ब्बी २ आवृत् ३ अनुक्रमः ४ पर्य्यायः ५ । इत्यमरः । २ । ७ । ३७ ॥ आनुपूर्ब्बम् ६ परिपाटी ७ । इति भरतः ॥ आनुपूर्ब्बम् ८ आनुपूर्ब्बकम् ९ । इति टीका- न्तरम् ॥ क्रमः १० । इति जटाधरशब्दरत्ना- वल्यौ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपाटिः [paripāṭiḥ] टी [ṭī], टी f.

Method, manner, course; पाटीर तव पटीयान् कः परिपाटीमिमामुरीकर्तुम् Bv.1.12; कदम्बानां वाटी रसिकपरिपाटीं स्फुटयति H. D.24; 'भवानि त्वत्पाणिग्रहणपरिपाटी- फलमिदम् ।' -देव्यपराधक्षमापनस्तोत्रम् 7.

Arrangement, order, succession.

Arithmetic.

"https://sa.wiktionary.org/w/index.php?title=परिपाटिः&oldid=417008" इत्यस्माद् प्रतिप्राप्तम्