सामग्री पर जाएँ

परिपाटी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपाटी स्त्री।

क्रमः

समानार्थक:आनुपूर्वी,आवृत्त,परिपाटी,अनुक्रम,पर्याय

2।7।36।5।3

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्. प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः। वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः। व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः। आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः॥

पदार्थ-विभागः : , गुणः, परिमाणः

"https://sa.wiktionary.org/w/index.php?title=परिपाटी&oldid=188093" इत्यस्माद् प्रतिप्राप्तम्