परिपालन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपालन¦ n. (-नं) Protecting, cherishing. E. परि, and पालन the same.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपालनम् [paripālanam], 1 Protecting, defending, maintaining, keeping, sustaining; क्लिश्नाति लब्धपरिपालनवृत्तिरेव Ś.5.6.

Nourishment, nurture; जातस्य परिपालनम् Ms.9.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपालन/ परि-पालन n. the act of guarding etc. Vishn2. MBh. Ka1v. etc.

परिपालन/ परि-पालन n. fostering , nourishing Pan5c.

"https://sa.wiktionary.org/w/index.php?title=परिपालन&oldid=417042" इत्यस्माद् प्रतिप्राप्तम्