परिपूत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपूतम्, क्ली, (परि + पू + क्तः ।) अपास्ततुष- धान्यम् । यथा, मनुः । “परिपूतेषु धान्येषु शाकमूलफलेषु च । निरन्वये शतं दण्डः सान्वयेऽर्द्धशतं दमः ॥” त्रि, सर्व्वतोभावेन पवित्रम् ॥ (यथा, माघे । २ । १६ । “घूर्णयन् मदिरास्वादमदपाठलितद्युती । रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपूत¦ त्रि॰ परि + पू--क्त।

१ अत्यन्तशुद्धे माघः

२ ।

१६ । शूर्पा{??}न तुषनिःसारणयुते

२ धान्यादौ च।
“परि-पूतेषु धान्येषु” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपूत¦ mfn. (-तः-ता-तं)
1. Pure, purified.
2. Winnowed, threshed, freed from the chaff. E. परि, and पूत pure.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपूत [paripūta], p. p.

Purified, quite pure; उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः U.1.13; Śi.2.16.

Completely winnowed or threshed, freed from chaff; परिपूतेषु धान्येषु.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपूत/ परि-पूत mfn. purified , strained , winnowed , threshed RV. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=परिपूत&oldid=277082" इत्यस्माद् प्रतिप्राप्तम्