परिपूर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपूर्ण¦ त्रि॰ परि पूर--क्त नि॰। आभोगयुते तस्य भावःतल्। परिपूर्णता आभोगे स्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपूर्ण¦ mfn. (-र्णः-र्णा-णं)
1. Full, entire, complete.
2. Self-satisfied, content. E. परि quite, पूर्ण full.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपूर्ण [paripūrṇa], p. p.

Quite full; ˚इन्दुः the full moon; entire, complete, completely filled.

Self-satisfied, content.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिपूर्ण/ परि-पूर्ण mfn. quite full Kaus3.

परिपूर्ण/ परि-पूर्ण mfn. completely filled or covered with , occupied by( comp. ) MBh. R. etc.

परिपूर्ण/ परि-पूर्ण mfn. accomplished , perfect , whole , complete ib.

परिपूर्ण/ परि-पूर्ण mfn. fully satisfied , content R.

"https://sa.wiktionary.org/w/index.php?title=परिपूर्ण&oldid=277122" इत्यस्माद् प्रतिप्राप्तम्