परिप्रश्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्रश्न¦ पु॰ परितः प्रश्नः। युक्तायुक्तत्वप्रश्ने गीता

४ ।

३४ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्रश्न¦ m. (-श्नः) Inquiry, interrogation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्रश्नः [paripraśnḥ], Inquiry, interrogation, question; कतरकतमौ जातिपरिप्रश्ने P.II.1.63; III.3.11; तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया Bg.4.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्रश्न/ परि-प्रश्न m. question , interrogation Bhag.

परिप्रश्न/ परि-प्रश्न m. inquiry about( comp. ). Pa1n2. 2-1 , 63 etc.

परिप्रश्न/ परि-प्रश्न See. परि-प्रछ्.

"https://sa.wiktionary.org/w/index.php?title=परिप्रश्न&oldid=277303" इत्यस्माद् प्रतिप्राप्तम्