परिप्लव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्लवम्, त्रि, (परिप्लवते इति । प्लु + अच् ।) चञ्च- लम् । इत्यमरः । ३ । १ । ३५ । (यथा, माघे । १४ । ६८ । “मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः । गच्छतः स्म मधुकैटभौ विभो- र्यस्य नैद्रसुखविघ्नतां क्षणम् ॥” पुं, राज्ञः सुखीनलस्य पुत्त्रः । यथा, भागवते । ९ । २२ । ४२ । “सुनीथस्तस्य भविता नृचक्षुर्यत्सुखीनलः । परिप्लवः सुतस्तस्मान्मेधावी सुनयात्मजः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्लव वि।

चलनम्

समानार्थक:चलन,कम्पन,कम्प्र,चल,लोल,चलाचल,चञ्चल,तरल,पारिप्लव,परिप्लव

3।1।75।1।4

चञ्चलं तरलं च एव पारिप्लवपरिप्लवे। अतिरिक्तः समधिको धृढसन्धिस्तु संहतः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्लव¦ पु॰ परि + प्लु--अच्।

१ चञ्चले अमरः। भावे अप्।

२ जलादेरुपरितरणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्लव¦ mfn. (-वः-वा-वं)
1. Shaking, trembling.
2. Unsteady, restless, moveable.
3. Floating. m. (-वः)
1. Bathing, wetting with water, immersing.
2. Inundation.
3. Oppression, tyranny.
4. A boat. E. परि about, प्लव what goes, from प्लु to go, aff. अप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्लव [pariplava], a.

Floating.

Shaking, trembling, oscillating, undulating, tremulous.

Unsteady, restless; मत्कुणाविव पुरा परिप्लवौ Śi.14.68; चञ्चलं चपलं तूर्णं पारिप्लवपरिप्लवे Ak.

वः Inundation.

Immersing, wetting.

A boat.

Oppression, tyranny.

Floating, swimming.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्लव/ परि-प्लव mfn. swimming VS. Ka1t2h.

परिप्लव/ परि-प्लव mfn. swaying or moving to and fro S3a1n3khBr.

परिप्लव/ परि-प्लव mfn. running about , unsteady , restless S3is3.

परिप्लव/ परि-प्लव m. trembling , restlessness Bhpr.

परिप्लव/ परि-प्लव m. bathing , inundation W.

परिप्लव/ परि-प्लव m. oppression , tyranny ib.

परिप्लव/ परि-प्लव m. a ship , boat R. ( v.l. पारिप्ल्)

परिप्लव/ परि-प्लव m. N. of a prince (son of सुखी-बलor सुखी-वलor सुखी-नल) Pur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of सुखीनल and father of Sunaya. भा. IX. २२. ४२.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिप्लव पु.
(बहु.व.) (परि + प्लु + अच्) (आप.) निरन्तरता के साथ, मा.श्रौ.सू. 8.17.7, ‘अथ परिप्लवैर्यजते’, (अनु. गेल्डर)।

"https://sa.wiktionary.org/w/index.php?title=परिप्लव&oldid=479090" इत्यस्माद् प्रतिप्राप्तम्