सामग्री पर जाएँ

परिबन्ध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिबन्ध् [paribandh], 9 Ā.

To tie, bind.

To put on.

To encircle, fasten round.

To arrest, stop.

To hinder, interrupt. -Caus. To tie round.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिबन्ध्/ परि- A1. -बध्नीते( impf. 3. sg. पर्य्-अबन्धतMBh. ; Pass. पर्य्-अबध्यतib. ; pf. A1. परि-बेधिरेAV. ) , to tie to , bind on , put on; to surround , encircle: Caus. -बन्धयति, to tie round , embrace , span Cat.

"https://sa.wiktionary.org/w/index.php?title=परिबन्ध्&oldid=277431" इत्यस्माद् प्रतिप्राप्तम्