परिबाधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिबाधा [paribādhā], 1 Trouble, pain, annoyance.

Fatigue, hardship; कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः Ś.3.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिबाधा/ परि-बाधा f. trouble , toil , hardship S3ak.

"https://sa.wiktionary.org/w/index.php?title=परिबाधा&oldid=277449" इत्यस्माद् प्रतिप्राप्तम्